B 322-22 Vāgbhūṣaṇakāvya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 322/22
Title: Vāgbhūṣaṇakāvya
Dimensions: 28.2 x 11.9 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/172
Remarks:


Reel No. B 322-22 Inventory No. 83819

Title Vāgbhūṣaṇavyākhyā

Author Rāmacandra

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.0 x 11.5 cm

Folios 27

Lines per Folio 9–13

Foliation figures in the upper left-hand margin of the verso under the abbreviation vāgbhū and lower right-hand margin of the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/172

Manuscript Features

The first folio is missing.

Excerpts

Beginning

-vai gāva iti. śruteḥ svagobhiḥ svakiraṇai(r ācitānāṃ gavāṃ jalānāṃ vṛṣyā) gavi bhūmau janatāḥ janasamūhān yo (2) gauḥ sūryaḥ anandayati svagāṃ dṛṣṭiṃ dadātīti svagodaḥ dṛṣṭeḥ sūryāśrayatvāt tadudaye tacchaktir bhavati gauḥ (3) patraṃ vāhānaṃ (!) yasya saḥ gopatraḥ śivaḥ gopān trāyata iti gopatraḥ kṛṣṇaś ca goḥ vākyāḥ patiḥ gopatir brahmā (4) goḥ svargasyeṃdraḥ gaveṃdraḥ śakraḥ gavāṃ diśām īśvarāḥ gavīśvarāḥ dikpālās teṣāṃ pūjyaḥ (fol. 2r1–4)

End

indravāgbhūṣaṇākhyaṃ kāvyaṃ kṛtaṃ matkāvyam yen⟪i⟫a vaduṣāṃ (!) pīḍaṃ (28r1) teno tra havyīkriyate vyākhyānaṃ kriyate taṃ vidvāṃsaṃ vayaṃ namāmaḥ

tasya dāsā bhavā(2)maḥ ||

kāvyasya vāgbhūṣaṇasaṃjñakasya

gūḍhākṣarasya svakṛtasya citrāṃ

vyākhyāṃ pra(3)cakre śatakasya

sūri (!) vidvanbhude bhārgavarāmacandraḥ || 102 || (fol. 27v8–28r3)

Colophon

iti śrīrāmacandra(4)kṛtavāgbhūṣaṇavyākhyā. || samāptā. || śubham || śrīsaṃ‥‥‥‥ rāmacandraṃ vaṃdye (fol. 28r3–4)

Microfilm Details

Reel No. B 322/22

Date of Filming 14-07-1972

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 29-04-2005

Bibliography